कुम्बमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्बमाना
कुम्बमाने
कुम्बमानाः
सम्बोधन
कुम्बमाने
कुम्बमाने
कुम्बमानाः
द्वितीया
कुम्बमानाम्
कुम्बमाने
कुम्बमानाः
तृतीया
कुम्बमानया
कुम्बमानाभ्याम्
कुम्बमानाभिः
चतुर्थी
कुम्बमानायै
कुम्बमानाभ्याम्
कुम्बमानाभ्यः
पञ्चमी
कुम्बमानायाः
कुम्बमानाभ्याम्
कुम्बमानाभ्यः
षष्ठी
कुम्बमानायाः
कुम्बमानयोः
कुम्बमानानाम्
सप्तमी
कुम्बमानायाम्
कुम्बमानयोः
कुम्बमानासु
 
एक
द्वि
बहु
प्रथमा
कुम्बमाना
कुम्बमाने
कुम्बमानाः
सम्बोधन
कुम्बमाने
कुम्बमाने
कुम्बमानाः
द्वितीया
कुम्बमानाम्
कुम्बमाने
कुम्बमानाः
तृतीया
कुम्बमानया
कुम्बमानाभ्याम्
कुम्बमानाभिः
चतुर्थी
कुम्बमानायै
कुम्बमानाभ्याम्
कुम्बमानाभ्यः
पञ्चमी
कुम्बमानायाः
कुम्बमानाभ्याम्
कुम्बमानाभ्यः
षष्ठी
कुम्बमानायाः
कुम्बमानयोः
कुम्बमानानाम्
सप्तमी
कुम्बमानायाम्
कुम्बमानयोः
कुम्बमानासु


अन्याः