कुम्बमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
सम्बोधन
कुम्बमान
कुम्बमानौ
कुम्बमानाः
द्वितीया
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
तृतीया
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
चतुर्थी
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
पञ्चमी
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
षष्ठी
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
सप्तमी
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु
 
एक
द्वि
बहु
प्रथमा
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
सम्बोधन
कुम्बमान
कुम्बमानौ
कुम्बमानाः
द्वितीया
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
तृतीया
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
चतुर्थी
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
पञ्चमी
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
षष्ठी
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
सप्तमी
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु


अन्याः