कुण्ठ्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठ्या
कुण्ठ्ये
कुण्ठ्याः
सम्बोधन
कुण्ठ्ये
कुण्ठ्ये
कुण्ठ्याः
द्वितीया
कुण्ठ्याम्
कुण्ठ्ये
कुण्ठ्याः
तृतीया
कुण्ठ्यया
कुण्ठ्याभ्याम्
कुण्ठ्याभिः
चतुर्थी
कुण्ठ्यायै
कुण्ठ्याभ्याम्
कुण्ठ्याभ्यः
पञ्चमी
कुण्ठ्यायाः
कुण्ठ्याभ्याम्
कुण्ठ्याभ्यः
षष्ठी
कुण्ठ्यायाः
कुण्ठ्ययोः
कुण्ठ्यानाम्
सप्तमी
कुण्ठ्यायाम्
कुण्ठ्ययोः
कुण्ठ्यासु
 
एक
द्वि
बहु
प्रथमा
कुण्ठ्या
कुण्ठ्ये
कुण्ठ्याः
सम्बोधन
कुण्ठ्ये
कुण्ठ्ये
कुण्ठ्याः
द्वितीया
कुण्ठ्याम्
कुण्ठ्ये
कुण्ठ्याः
तृतीया
कुण्ठ्यया
कुण्ठ्याभ्याम्
कुण्ठ्याभिः
चतुर्थी
कुण्ठ्यायै
कुण्ठ्याभ्याम्
कुण्ठ्याभ्यः
पञ्चमी
कुण्ठ्यायाः
कुण्ठ्याभ्याम्
कुण्ठ्याभ्यः
षष्ठी
कुण्ठ्यायाः
कुण्ठ्ययोः
कुण्ठ्यानाम्
सप्तमी
कुण्ठ्यायाम्
कुण्ठ्ययोः
कुण्ठ्यासु


अन्याः