कुण्ठ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
सम्बोधन
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
द्वितीया
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
तृतीया
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
चतुर्थी
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
पञ्चमी
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
षष्ठी
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
सप्तमी
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्ठ्यः
कुण्ठ्यौ
कुण्ठ्याः
सम्बोधन
कुण्ठ्य
कुण्ठ्यौ
कुण्ठ्याः
द्वितीया
कुण्ठ्यम्
कुण्ठ्यौ
कुण्ठ्यान्
तृतीया
कुण्ठ्येन
कुण्ठ्याभ्याम्
कुण्ठ्यैः
चतुर्थी
कुण्ठ्याय
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
पञ्चमी
कुण्ठ्यात् / कुण्ठ्याद्
कुण्ठ्याभ्याम्
कुण्ठ्येभ्यः
षष्ठी
कुण्ठ्यस्य
कुण्ठ्ययोः
कुण्ठ्यानाम्
सप्तमी
कुण्ठ्ये
कुण्ठ्ययोः
कुण्ठ्येषु


अन्याः