कुण्ट्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ट्या
कुण्ट्ये
कुण्ट्याः
सम्बोधन
कुण्ट्ये
कुण्ट्ये
कुण्ट्याः
द्वितीया
कुण्ट्याम्
कुण्ट्ये
कुण्ट्याः
तृतीया
कुण्ट्यया
कुण्ट्याभ्याम्
कुण्ट्याभिः
चतुर्थी
कुण्ट्यायै
कुण्ट्याभ्याम्
कुण्ट्याभ्यः
पञ्चमी
कुण्ट्यायाः
कुण्ट्याभ्याम्
कुण्ट्याभ्यः
षष्ठी
कुण्ट्यायाः
कुण्ट्ययोः
कुण्ट्यानाम्
सप्तमी
कुण्ट्यायाम्
कुण्ट्ययोः
कुण्ट्यासु
 
एक
द्वि
बहु
प्रथमा
कुण्ट्या
कुण्ट्ये
कुण्ट्याः
सम्बोधन
कुण्ट्ये
कुण्ट्ये
कुण्ट्याः
द्वितीया
कुण्ट्याम्
कुण्ट्ये
कुण्ट्याः
तृतीया
कुण्ट्यया
कुण्ट्याभ्याम्
कुण्ट्याभिः
चतुर्थी
कुण्ट्यायै
कुण्ट्याभ्याम्
कुण्ट्याभ्यः
पञ्चमी
कुण्ट्यायाः
कुण्ट्याभ्याम्
कुण्ट्याभ्यः
षष्ठी
कुण्ट्यायाः
कुण्ट्ययोः
कुण्ट्यानाम्
सप्तमी
कुण्ट्यायाम्
कुण्ट्ययोः
कुण्ट्यासु


अन्याः