कुण्ट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
सम्बोधन
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
द्वितीया
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
तृतीया
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
चतुर्थी
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
पञ्चमी
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
षष्ठी
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
सप्तमी
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु
 
एक
द्वि
बहु
प्रथमा
कुण्ट्यः
कुण्ट्यौ
कुण्ट्याः
सम्बोधन
कुण्ट्य
कुण्ट्यौ
कुण्ट्याः
द्वितीया
कुण्ट्यम्
कुण्ट्यौ
कुण्ट्यान्
तृतीया
कुण्ट्येन
कुण्ट्याभ्याम्
कुण्ट्यैः
चतुर्थी
कुण्ट्याय
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
पञ्चमी
कुण्ट्यात् / कुण्ट्याद्
कुण्ट्याभ्याम्
कुण्ट्येभ्यः
षष्ठी
कुण्ट्यस्य
कुण्ट्ययोः
कुण्ट्यानाम्
सप्तमी
कुण्ट्ये
कुण्ट्ययोः
कुण्ट्येषु


अन्याः