कुचिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुचिता
कुचिते
कुचिताः
सम्बोधन
कुचिते
कुचिते
कुचिताः
द्वितीया
कुचिताम्
कुचिते
कुचिताः
तृतीया
कुचितया
कुचिताभ्याम्
कुचिताभिः
चतुर्थी
कुचितायै
कुचिताभ्याम्
कुचिताभ्यः
पञ्चमी
कुचितायाः
कुचिताभ्याम्
कुचिताभ्यः
षष्ठी
कुचितायाः
कुचितयोः
कुचितानाम्
सप्तमी
कुचितायाम्
कुचितयोः
कुचितासु
 
एक
द्वि
बहु
प्रथमा
कुचिता
कुचिते
कुचिताः
सम्बोधन
कुचिते
कुचिते
कुचिताः
द्वितीया
कुचिताम्
कुचिते
कुचिताः
तृतीया
कुचितया
कुचिताभ्याम्
कुचिताभिः
चतुर्थी
कुचितायै
कुचिताभ्याम्
कुचिताभ्यः
पञ्चमी
कुचितायाः
कुचिताभ्याम्
कुचिताभ्यः
षष्ठी
कुचितायाः
कुचितयोः
कुचितानाम्
सप्तमी
कुचितायाम्
कुचितयोः
कुचितासु


अन्याः