कुचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कुचितः
कुचितौ
कुचिताः
सम्बोधन
कुचित
कुचितौ
कुचिताः
द्वितीया
कुचितम्
कुचितौ
कुचितान्
तृतीया
कुचितेन
कुचिताभ्याम्
कुचितैः
चतुर्थी
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
पञ्चमी
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
षष्ठी
कुचितस्य
कुचितयोः
कुचितानाम्
सप्तमी
कुचिते
कुचितयोः
कुचितेषु
 
एक
द्वि
बहु
प्रथमा
कुचितः
कुचितौ
कुचिताः
सम्बोधन
कुचित
कुचितौ
कुचिताः
द्वितीया
कुचितम्
कुचितौ
कुचितान्
तृतीया
कुचितेन
कुचिताभ्याम्
कुचितैः
चतुर्थी
कुचिताय
कुचिताभ्याम्
कुचितेभ्यः
पञ्चमी
कुचितात् / कुचिताद्
कुचिताभ्याम्
कुचितेभ्यः
षष्ठी
कुचितस्य
कुचितयोः
कुचितानाम्
सप्तमी
कुचिते
कुचितयोः
कुचितेषु


अन्याः