काञ्चितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्चिता
काञ्चितारौ
काञ्चितारः
सम्बोधन
काञ्चितः
काञ्चितारौ
काञ्चितारः
द्वितीया
काञ्चितारम्
काञ्चितारौ
काञ्चितॄन्
तृतीया
काञ्चित्रा
काञ्चितृभ्याम्
काञ्चितृभिः
चतुर्थी
काञ्चित्रे
काञ्चितृभ्याम्
काञ्चितृभ्यः
पञ्चमी
काञ्चितुः
काञ्चितृभ्याम्
काञ्चितृभ्यः
षष्ठी
काञ्चितुः
काञ्चित्रोः
काञ्चितॄणाम्
सप्तमी
काञ्चितरि
काञ्चित्रोः
काञ्चितृषु
 
एक
द्वि
बहु
प्रथमा
काञ्चिता
काञ्चितारौ
काञ्चितारः
सम्बोधन
काञ्चितः
काञ्चितारौ
काञ्चितारः
द्वितीया
काञ्चितारम्
काञ्चितारौ
काञ्चितॄन्
तृतीया
काञ्चित्रा
काञ्चितृभ्याम्
काञ्चितृभिः
चतुर्थी
काञ्चित्रे
काञ्चितृभ्याम्
काञ्चितृभ्यः
पञ्चमी
काञ्चितुः
काञ्चितृभ्याम्
काञ्चितृभ्यः
षष्ठी
काञ्चितुः
काञ्चित्रोः
काञ्चितॄणाम्
सप्तमी
काञ्चितरि
काञ्चित्रोः
काञ्चितृषु


अन्याः