काञ्चितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काञ्चितृ
काञ्चितृणी
काञ्चितॄणि
सम्बोधन
काञ्चितः / काञ्चितृ
काञ्चितृणी
काञ्चितॄणि
द्वितीया
काञ्चितृ
काञ्चितृणी
काञ्चितॄणि
तृतीया
काञ्चित्रा / काञ्चितृणा
काञ्चितृभ्याम्
काञ्चितृभिः
चतुर्थी
काञ्चित्रे / काञ्चितृणे
काञ्चितृभ्याम्
काञ्चितृभ्यः
पञ्चमी
काञ्चितुः / काञ्चितृणः
काञ्चितृभ्याम्
काञ्चितृभ्यः
षष्ठी
काञ्चितुः / काञ्चितृणः
काञ्चित्रोः / काञ्चितृणोः
काञ्चितॄणाम्
सप्तमी
काञ्चितरि / काञ्चितृणि
काञ्चित्रोः / काञ्चितृणोः
काञ्चितृषु
 
एक
द्वि
बहु
प्रथमा
काञ्चितृ
काञ्चितृणी
काञ्चितॄणि
सम्बोधन
काञ्चितः / काञ्चितृ
काञ्चितृणी
काञ्चितॄणि
द्वितीया
काञ्चितृ
काञ्चितृणी
काञ्चितॄणि
तृतीया
काञ्चित्रा / काञ्चितृणा
काञ्चितृभ्याम्
काञ्चितृभिः
चतुर्थी
काञ्चित्रे / काञ्चितृणे
काञ्चितृभ्याम्
काञ्चितृभ्यः
पञ्चमी
काञ्चितुः / काञ्चितृणः
काञ्चितृभ्याम्
काञ्चितृभ्यः
षष्ठी
काञ्चितुः / काञ्चितृणः
काञ्चित्रोः / काञ्चितृणोः
काञ्चितॄणाम्
सप्तमी
काञ्चितरि / काञ्चितृणि
काञ्चित्रोः / काञ्चितृणोः
काञ्चितृषु


अन्याः