काङ्क्षितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षितव्या
काङ्क्षितव्ये
काङ्क्षितव्याः
सम्बोधन
काङ्क्षितव्ये
काङ्क्षितव्ये
काङ्क्षितव्याः
द्वितीया
काङ्क्षितव्याम्
काङ्क्षितव्ये
काङ्क्षितव्याः
तृतीया
काङ्क्षितव्यया
काङ्क्षितव्याभ्याम्
काङ्क्षितव्याभिः
चतुर्थी
काङ्क्षितव्यायै
काङ्क्षितव्याभ्याम्
काङ्क्षितव्याभ्यः
पञ्चमी
काङ्क्षितव्यायाः
काङ्क्षितव्याभ्याम्
काङ्क्षितव्याभ्यः
षष्ठी
काङ्क्षितव्यायाः
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
सप्तमी
काङ्क्षितव्यायाम्
काङ्क्षितव्ययोः
काङ्क्षितव्यासु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षितव्या
काङ्क्षितव्ये
काङ्क्षितव्याः
सम्बोधन
काङ्क्षितव्ये
काङ्क्षितव्ये
काङ्क्षितव्याः
द्वितीया
काङ्क्षितव्याम्
काङ्क्षितव्ये
काङ्क्षितव्याः
तृतीया
काङ्क्षितव्यया
काङ्क्षितव्याभ्याम्
काङ्क्षितव्याभिः
चतुर्थी
काङ्क्षितव्यायै
काङ्क्षितव्याभ्याम्
काङ्क्षितव्याभ्यः
पञ्चमी
काङ्क्षितव्यायाः
काङ्क्षितव्याभ्याम्
काङ्क्षितव्याभ्यः
षष्ठी
काङ्क्षितव्यायाः
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
सप्तमी
काङ्क्षितव्यायाम्
काङ्क्षितव्ययोः
काङ्क्षितव्यासु


अन्याः