काङ्क्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
सम्बोधन
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
द्वितीया
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
तृतीया
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
चतुर्थी
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
पञ्चमी
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
षष्ठी
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
सप्तमी
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
काङ्क्षितव्यः
काङ्क्षितव्यौ
काङ्क्षितव्याः
सम्बोधन
काङ्क्षितव्य
काङ्क्षितव्यौ
काङ्क्षितव्याः
द्वितीया
काङ्क्षितव्यम्
काङ्क्षितव्यौ
काङ्क्षितव्यान्
तृतीया
काङ्क्षितव्येन
काङ्क्षितव्याभ्याम्
काङ्क्षितव्यैः
चतुर्थी
काङ्क्षितव्याय
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
पञ्चमी
काङ्क्षितव्यात् / काङ्क्षितव्याद्
काङ्क्षितव्याभ्याम्
काङ्क्षितव्येभ्यः
षष्ठी
काङ्क्षितव्यस्य
काङ्क्षितव्ययोः
काङ्क्षितव्यानाम्
सप्तमी
काङ्क्षितव्ये
काङ्क्षितव्ययोः
काङ्क्षितव्येषु


अन्याः