कलनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलनीयम्
कलनीये
कलनीयानि
सम्बोधन
कलनीय
कलनीये
कलनीयानि
द्वितीया
कलनीयम्
कलनीये
कलनीयानि
तृतीया
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
चतुर्थी
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
पञ्चमी
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
षष्ठी
कलनीयस्य
कलनीययोः
कलनीयानाम्
सप्तमी
कलनीये
कलनीययोः
कलनीयेषु
 
एक
द्वि
बहु
प्रथमा
कलनीयम्
कलनीये
कलनीयानि
सम्बोधन
कलनीय
कलनीये
कलनीयानि
द्वितीया
कलनीयम्
कलनीये
कलनीयानि
तृतीया
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
चतुर्थी
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
पञ्चमी
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
षष्ठी
कलनीयस्य
कलनीययोः
कलनीयानाम्
सप्तमी
कलनीये
कलनीययोः
कलनीयेषु


अन्याः