कलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कलनीयः
कलनीयौ
कलनीयाः
सम्बोधन
कलनीय
कलनीयौ
कलनीयाः
द्वितीया
कलनीयम्
कलनीयौ
कलनीयान्
तृतीया
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
चतुर्थी
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
पञ्चमी
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
षष्ठी
कलनीयस्य
कलनीययोः
कलनीयानाम्
सप्तमी
कलनीये
कलनीययोः
कलनीयेषु
 
एक
द्वि
बहु
प्रथमा
कलनीयः
कलनीयौ
कलनीयाः
सम्बोधन
कलनीय
कलनीयौ
कलनीयाः
द्वितीया
कलनीयम्
कलनीयौ
कलनीयान्
तृतीया
कलनीयेन
कलनीयाभ्याम्
कलनीयैः
चतुर्थी
कलनीयाय
कलनीयाभ्याम्
कलनीयेभ्यः
पञ्चमी
कलनीयात् / कलनीयाद्
कलनीयाभ्याम्
कलनीयेभ्यः
षष्ठी
कलनीयस्य
कलनीययोः
कलनीयानाम्
सप्तमी
कलनीये
कलनीययोः
कलनीयेषु


अन्याः