कर्षिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्षिता
कर्षिते
कर्षिताः
सम्बोधन
कर्षिते
कर्षिते
कर्षिताः
द्वितीया
कर्षिताम्
कर्षिते
कर्षिताः
तृतीया
कर्षितया
कर्षिताभ्याम्
कर्षिताभिः
चतुर्थी
कर्षितायै
कर्षिताभ्याम्
कर्षिताभ्यः
पञ्चमी
कर्षितायाः
कर्षिताभ्याम्
कर्षिताभ्यः
षष्ठी
कर्षितायाः
कर्षितयोः
कर्षितानाम्
सप्तमी
कर्षितायाम्
कर्षितयोः
कर्षितासु
 
एक
द्वि
बहु
प्रथमा
कर्षिता
कर्षिते
कर्षिताः
सम्बोधन
कर्षिते
कर्षिते
कर्षिताः
द्वितीया
कर्षिताम्
कर्षिते
कर्षिताः
तृतीया
कर्षितया
कर्षिताभ्याम्
कर्षिताभिः
चतुर्थी
कर्षितायै
कर्षिताभ्याम्
कर्षिताभ्यः
पञ्चमी
कर्षितायाः
कर्षिताभ्याम्
कर्षिताभ्यः
षष्ठी
कर्षितायाः
कर्षितयोः
कर्षितानाम्
सप्तमी
कर्षितायाम्
कर्षितयोः
कर्षितासु


अन्याः