कर्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्षितः
कर्षितौ
कर्षिताः
सम्बोधन
कर्षित
कर्षितौ
कर्षिताः
द्वितीया
कर्षितम्
कर्षितौ
कर्षितान्
तृतीया
कर्षितेन
कर्षिताभ्याम्
कर्षितैः
चतुर्थी
कर्षिताय
कर्षिताभ्याम्
कर्षितेभ्यः
पञ्चमी
कर्षितात् / कर्षिताद्
कर्षिताभ्याम्
कर्षितेभ्यः
षष्ठी
कर्षितस्य
कर्षितयोः
कर्षितानाम्
सप्तमी
कर्षिते
कर्षितयोः
कर्षितेषु
 
एक
द्वि
बहु
प्रथमा
कर्षितः
कर्षितौ
कर्षिताः
सम्बोधन
कर्षित
कर्षितौ
कर्षिताः
द्वितीया
कर्षितम्
कर्षितौ
कर्षितान्
तृतीया
कर्षितेन
कर्षिताभ्याम्
कर्षितैः
चतुर्थी
कर्षिताय
कर्षिताभ्याम्
कर्षितेभ्यः
पञ्चमी
कर्षितात् / कर्षिताद्
कर्षिताभ्याम्
कर्षितेभ्यः
षष्ठी
कर्षितस्य
कर्षितयोः
कर्षितानाम्
सप्तमी
कर्षिते
कर्षितयोः
कर्षितेषु


अन्याः