कनिष्ठा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनिष्ठा
कनिष्ठे
कनिष्ठाः
सम्बोधन
कनिष्ठे
कनिष्ठे
कनिष्ठाः
द्वितीया
कनिष्ठाम्
कनिष्ठे
कनिष्ठाः
तृतीया
कनिष्ठया
कनिष्ठाभ्याम्
कनिष्ठाभिः
चतुर्थी
कनिष्ठायै
कनिष्ठाभ्याम्
कनिष्ठाभ्यः
पञ्चमी
कनिष्ठायाः
कनिष्ठाभ्याम्
कनिष्ठाभ्यः
षष्ठी
कनिष्ठायाः
कनिष्ठयोः
कनिष्ठानाम्
सप्तमी
कनिष्ठायाम्
कनिष्ठयोः
कनिष्ठासु
 
एक
द्वि
बहु
प्रथमा
कनिष्ठा
कनिष्ठे
कनिष्ठाः
सम्बोधन
कनिष्ठे
कनिष्ठे
कनिष्ठाः
द्वितीया
कनिष्ठाम्
कनिष्ठे
कनिष्ठाः
तृतीया
कनिष्ठया
कनिष्ठाभ्याम्
कनिष्ठाभिः
चतुर्थी
कनिष्ठायै
कनिष्ठाभ्याम्
कनिष्ठाभ्यः
पञ्चमी
कनिष्ठायाः
कनिष्ठाभ्याम्
कनिष्ठाभ्यः
षष्ठी
कनिष्ठायाः
कनिष्ठयोः
कनिष्ठानाम्
सप्तमी
कनिष्ठायाम्
कनिष्ठयोः
कनिष्ठासु


अन्याः