कनिष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनिष्ठः
कनिष्ठौ
कनिष्ठाः
सम्बोधन
कनिष्ठ
कनिष्ठौ
कनिष्ठाः
द्वितीया
कनिष्ठम्
कनिष्ठौ
कनिष्ठान्
तृतीया
कनिष्ठेन
कनिष्ठाभ्याम्
कनिष्ठैः
चतुर्थी
कनिष्ठाय
कनिष्ठाभ्याम्
कनिष्ठेभ्यः
पञ्चमी
कनिष्ठात् / कनिष्ठाद्
कनिष्ठाभ्याम्
कनिष्ठेभ्यः
षष्ठी
कनिष्ठस्य
कनिष्ठयोः
कनिष्ठानाम्
सप्तमी
कनिष्ठे
कनिष्ठयोः
कनिष्ठेषु
 
एक
द्वि
बहु
प्रथमा
कनिष्ठः
कनिष्ठौ
कनिष्ठाः
सम्बोधन
कनिष्ठ
कनिष्ठौ
कनिष्ठाः
द्वितीया
कनिष्ठम्
कनिष्ठौ
कनिष्ठान्
तृतीया
कनिष्ठेन
कनिष्ठाभ्याम्
कनिष्ठैः
चतुर्थी
कनिष्ठाय
कनिष्ठाभ्याम्
कनिष्ठेभ्यः
पञ्चमी
कनिष्ठात् / कनिष्ठाद्
कनिष्ठाभ्याम्
कनिष्ठेभ्यः
षष्ठी
कनिष्ठस्य
कनिष्ठयोः
कनिष्ठानाम्
सप्तमी
कनिष्ठे
कनिष्ठयोः
कनिष्ठेषु


अन्याः