कङ्का शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कङ्का
कङ्के
कङ्काः
सम्बोधन
कङ्के
कङ्के
कङ्काः
द्वितीया
कङ्काम्
कङ्के
कङ्काः
तृतीया
कङ्कया
कङ्काभ्याम्
कङ्काभिः
चतुर्थी
कङ्कायै
कङ्काभ्याम्
कङ्काभ्यः
पञ्चमी
कङ्कायाः
कङ्काभ्याम्
कङ्काभ्यः
षष्ठी
कङ्कायाः
कङ्कयोः
कङ्कानाम्
सप्तमी
कङ्कायाम्
कङ्कयोः
कङ्कासु
 
एक
द्वि
बहु
प्रथमा
कङ्का
कङ्के
कङ्काः
सम्बोधन
कङ्के
कङ्के
कङ्काः
द्वितीया
कङ्काम्
कङ्के
कङ्काः
तृतीया
कङ्कया
कङ्काभ्याम्
कङ्काभिः
चतुर्थी
कङ्कायै
कङ्काभ्याम्
कङ्काभ्यः
पञ्चमी
कङ्कायाः
कङ्काभ्याम्
कङ्काभ्यः
षष्ठी
कङ्कायाः
कङ्कयोः
कङ्कानाम्
सप्तमी
कङ्कायाम्
कङ्कयोः
कङ्कासु


अन्याः