कङ्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कङ्कः
कङ्कौ
कङ्काः
सम्बोधन
कङ्क
कङ्कौ
कङ्काः
द्वितीया
कङ्कम्
कङ्कौ
कङ्कान्
तृतीया
कङ्केन
कङ्काभ्याम्
कङ्कैः
चतुर्थी
कङ्काय
कङ्काभ्याम्
कङ्केभ्यः
पञ्चमी
कङ्कात् / कङ्काद्
कङ्काभ्याम्
कङ्केभ्यः
षष्ठी
कङ्कस्य
कङ्कयोः
कङ्कानाम्
सप्तमी
कङ्के
कङ्कयोः
कङ्केषु
 
एक
द्वि
बहु
प्रथमा
कङ्कः
कङ्कौ
कङ्काः
सम्बोधन
कङ्क
कङ्कौ
कङ्काः
द्वितीया
कङ्कम्
कङ्कौ
कङ्कान्
तृतीया
कङ्केन
कङ्काभ्याम्
कङ्कैः
चतुर्थी
कङ्काय
कङ्काभ्याम्
कङ्केभ्यः
पञ्चमी
कङ्कात् / कङ्काद्
कङ्काभ्याम्
कङ्केभ्यः
षष्ठी
कङ्कस्य
कङ्कयोः
कङ्कानाम्
सप्तमी
कङ्के
कङ्कयोः
कङ्केषु


अन्याः