कगित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कगितम्
कगिते
कगितानि
सम्बोधन
कगित
कगिते
कगितानि
द्वितीया
कगितम्
कगिते
कगितानि
तृतीया
कगितेन
कगिताभ्याम्
कगितैः
चतुर्थी
कगिताय
कगिताभ्याम्
कगितेभ्यः
पञ्चमी
कगितात् / कगिताद्
कगिताभ्याम्
कगितेभ्यः
षष्ठी
कगितस्य
कगितयोः
कगितानाम्
सप्तमी
कगिते
कगितयोः
कगितेषु
 
एक
द्वि
बहु
प्रथमा
कगितम्
कगिते
कगितानि
सम्बोधन
कगित
कगिते
कगितानि
द्वितीया
कगितम्
कगिते
कगितानि
तृतीया
कगितेन
कगिताभ्याम्
कगितैः
चतुर्थी
कगिताय
कगिताभ्याम्
कगितेभ्यः
पञ्चमी
कगितात् / कगिताद्
कगिताभ्याम्
कगितेभ्यः
षष्ठी
कगितस्य
कगितयोः
कगितानाम्
सप्तमी
कगिते
कगितयोः
कगितेषु


अन्याः