कगित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कगितः
कगितौ
कगिताः
सम्बोधन
कगित
कगितौ
कगिताः
द्वितीया
कगितम्
कगितौ
कगितान्
तृतीया
कगितेन
कगिताभ्याम्
कगितैः
चतुर्थी
कगिताय
कगिताभ्याम्
कगितेभ्यः
पञ्चमी
कगितात् / कगिताद्
कगिताभ्याम्
कगितेभ्यः
षष्ठी
कगितस्य
कगितयोः
कगितानाम्
सप्तमी
कगिते
कगितयोः
कगितेषु
 
एक
द्वि
बहु
प्रथमा
कगितः
कगितौ
कगिताः
सम्बोधन
कगित
कगितौ
कगिताः
द्वितीया
कगितम्
कगितौ
कगितान्
तृतीया
कगितेन
कगिताभ्याम्
कगितैः
चतुर्थी
कगिताय
कगिताभ्याम्
कगितेभ्यः
पञ्चमी
कगितात् / कगिताद्
कगिताभ्याम्
कगितेभ्यः
षष्ठी
कगितस्य
कगितयोः
कगितानाम्
सप्तमी
कगिते
कगितयोः
कगितेषु


अन्याः