औत्तराभाद्रपद शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तराभाद्रपदम्
औत्तराभाद्रपदे
औत्तराभाद्रपदानि
सम्बोधन
औत्तराभाद्रपद
औत्तराभाद्रपदे
औत्तराभाद्रपदानि
द्वितीया
औत्तराभाद्रपदम्
औत्तराभाद्रपदे
औत्तराभाद्रपदानि
तृतीया
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
चतुर्थी
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
पञ्चमी
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
षष्ठी
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
सप्तमी
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु
 
एक
द्वि
बहु
प्रथमा
औत्तराभाद्रपदम्
औत्तराभाद्रपदे
औत्तराभाद्रपदानि
सम्बोधन
औत्तराभाद्रपद
औत्तराभाद्रपदे
औत्तराभाद्रपदानि
द्वितीया
औत्तराभाद्रपदम्
औत्तराभाद्रपदे
औत्तराभाद्रपदानि
तृतीया
औत्तराभाद्रपदेन
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदैः
चतुर्थी
औत्तराभाद्रपदाय
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
पञ्चमी
औत्तराभाद्रपदात् / औत्तराभाद्रपदाद्
औत्तराभाद्रपदाभ्याम्
औत्तराभाद्रपदेभ्यः
षष्ठी
औत्तराभाद्रपदस्य
औत्तराभाद्रपदयोः
औत्तराभाद्रपदानाम्
सप्तमी
औत्तराभाद्रपदे
औत्तराभाद्रपदयोः
औत्तराभाद्रपदेषु


अन्याः