औत्तराभाद्रपदी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तराभाद्रपदी
औत्तराभाद्रपद्यौ
औत्तराभाद्रपद्यः
सम्बोधन
औत्तराभाद्रपदि
औत्तराभाद्रपद्यौ
औत्तराभाद्रपद्यः
द्वितीया
औत्तराभाद्रपदीम्
औत्तराभाद्रपद्यौ
औत्तराभाद्रपदीः
तृतीया
औत्तराभाद्रपद्या
औत्तराभाद्रपदीभ्याम्
औत्तराभाद्रपदीभिः
चतुर्थी
औत्तराभाद्रपद्यै
औत्तराभाद्रपदीभ्याम्
औत्तराभाद्रपदीभ्यः
पञ्चमी
औत्तराभाद्रपद्याः
औत्तराभाद्रपदीभ्याम्
औत्तराभाद्रपदीभ्यः
षष्ठी
औत्तराभाद्रपद्याः
औत्तराभाद्रपद्योः
औत्तराभाद्रपदीनाम्
सप्तमी
औत्तराभाद्रपद्याम्
औत्तराभाद्रपद्योः
औत्तराभाद्रपदीषु
 
एक
द्वि
बहु
प्रथमा
औत्तराभाद्रपदी
औत्तराभाद्रपद्यौ
औत्तराभाद्रपद्यः
सम्बोधन
औत्तराभाद्रपदि
औत्तराभाद्रपद्यौ
औत्तराभाद्रपद्यः
द्वितीया
औत्तराभाद्रपदीम्
औत्तराभाद्रपद्यौ
औत्तराभाद्रपदीः
तृतीया
औत्तराभाद्रपद्या
औत्तराभाद्रपदीभ्याम्
औत्तराभाद्रपदीभिः
चतुर्थी
औत्तराभाद्रपद्यै
औत्तराभाद्रपदीभ्याम्
औत्तराभाद्रपदीभ्यः
पञ्चमी
औत्तराभाद्रपद्याः
औत्तराभाद्रपदीभ्याम्
औत्तराभाद्रपदीभ्यः
षष्ठी
औत्तराभाद्रपद्याः
औत्तराभाद्रपद्योः
औत्तराभाद्रपदीनाम्
सप्तमी
औत्तराभाद्रपद्याम्
औत्तराभाद्रपद्योः
औत्तराभाद्रपदीषु


अन्याः