औत्तरपथिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तरपथिकम्
औत्तरपथिके
औत्तरपथिकानि
सम्बोधन
औत्तरपथिक
औत्तरपथिके
औत्तरपथिकानि
द्वितीया
औत्तरपथिकम्
औत्तरपथिके
औत्तरपथिकानि
तृतीया
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
चतुर्थी
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
पञ्चमी
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
षष्ठी
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
सप्तमी
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु
 
एक
द्वि
बहु
प्रथमा
औत्तरपथिकम्
औत्तरपथिके
औत्तरपथिकानि
सम्बोधन
औत्तरपथिक
औत्तरपथिके
औत्तरपथिकानि
द्वितीया
औत्तरपथिकम्
औत्तरपथिके
औत्तरपथिकानि
तृतीया
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
चतुर्थी
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
पञ्चमी
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
षष्ठी
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
सप्तमी
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु


अन्याः