औत्तरपथिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
सम्बोधन
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
द्वितीया
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
तृतीया
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
चतुर्थी
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
पञ्चमी
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
षष्ठी
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
सप्तमी
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु
 
एक
द्वि
बहु
प्रथमा
औत्तरपथिकः
औत्तरपथिकौ
औत्तरपथिकाः
सम्बोधन
औत्तरपथिक
औत्तरपथिकौ
औत्तरपथिकाः
द्वितीया
औत्तरपथिकम्
औत्तरपथिकौ
औत्तरपथिकान्
तृतीया
औत्तरपथिकेन
औत्तरपथिकाभ्याम्
औत्तरपथिकैः
चतुर्थी
औत्तरपथिकाय
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
पञ्चमी
औत्तरपथिकात् / औत्तरपथिकाद्
औत्तरपथिकाभ्याम्
औत्तरपथिकेभ्यः
षष्ठी
औत्तरपथिकस्य
औत्तरपथिकयोः
औत्तरपथिकानाम्
सप्तमी
औत्तरपथिके
औत्तरपथिकयोः
औत्तरपथिकेषु


अन्याः