एय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एयम्
एये
एयानि
सम्बोधन
एय
एये
एयानि
द्वितीया
एयम्
एये
एयानि
तृतीया
एयेन
एयाभ्याम्
एयैः
चतुर्थी
एयाय
एयाभ्याम्
एयेभ्यः
पञ्चमी
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
षष्ठी
एयस्य
एययोः
एयानाम्
सप्तमी
एये
एययोः
एयेषु
 
एक
द्वि
बहु
प्रथमा
एयम्
एये
एयानि
सम्बोधन
एय
एये
एयानि
द्वितीया
एयम्
एये
एयानि
तृतीया
एयेन
एयाभ्याम्
एयैः
चतुर्थी
एयाय
एयाभ्याम्
एयेभ्यः
पञ्चमी
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
षष्ठी
एयस्य
एययोः
एयानाम्
सप्तमी
एये
एययोः
एयेषु


अन्याः