एय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एयः
एयौ
एयाः
सम्बोधन
एय
एयौ
एयाः
द्वितीया
एयम्
एयौ
एयान्
तृतीया
एयेन
एयाभ्याम्
एयैः
चतुर्थी
एयाय
एयाभ्याम्
एयेभ्यः
पञ्चमी
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
षष्ठी
एयस्य
एययोः
एयानाम्
सप्तमी
एये
एययोः
एयेषु
 
एक
द्वि
बहु
प्रथमा
एयः
एयौ
एयाः
सम्बोधन
एय
एयौ
एयाः
द्वितीया
एयम्
एयौ
एयान्
तृतीया
एयेन
एयाभ्याम्
एयैः
चतुर्थी
एयाय
एयाभ्याम्
एयेभ्यः
पञ्चमी
एयात् / एयाद्
एयाभ्याम्
एयेभ्यः
षष्ठी
एयस्य
एययोः
एयानाम्
सप्तमी
एये
एययोः
एयेषु


अन्याः