ऋञ्जमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्जमाना
ऋञ्जमाने
ऋञ्जमानाः
सम्बोधन
ऋञ्जमाने
ऋञ्जमाने
ऋञ्जमानाः
द्वितीया
ऋञ्जमानाम्
ऋञ्जमाने
ऋञ्जमानाः
तृतीया
ऋञ्जमानया
ऋञ्जमानाभ्याम्
ऋञ्जमानाभिः
चतुर्थी
ऋञ्जमानायै
ऋञ्जमानाभ्याम्
ऋञ्जमानाभ्यः
पञ्चमी
ऋञ्जमानायाः
ऋञ्जमानाभ्याम्
ऋञ्जमानाभ्यः
षष्ठी
ऋञ्जमानायाः
ऋञ्जमानयोः
ऋञ्जमानानाम्
सप्तमी
ऋञ्जमानायाम्
ऋञ्जमानयोः
ऋञ्जमानासु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जमाना
ऋञ्जमाने
ऋञ्जमानाः
सम्बोधन
ऋञ्जमाने
ऋञ्जमाने
ऋञ्जमानाः
द्वितीया
ऋञ्जमानाम्
ऋञ्जमाने
ऋञ्जमानाः
तृतीया
ऋञ्जमानया
ऋञ्जमानाभ्याम्
ऋञ्जमानाभिः
चतुर्थी
ऋञ्जमानायै
ऋञ्जमानाभ्याम्
ऋञ्जमानाभ्यः
पञ्चमी
ऋञ्जमानायाः
ऋञ्जमानाभ्याम्
ऋञ्जमानाभ्यः
षष्ठी
ऋञ्जमानायाः
ऋञ्जमानयोः
ऋञ्जमानानाम्
सप्तमी
ऋञ्जमानायाम्
ऋञ्जमानयोः
ऋञ्जमानासु


अन्याः