ऋञ्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
सम्बोधन
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
द्वितीया
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
तृतीया
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
चतुर्थी
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
पञ्चमी
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
षष्ठी
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
सप्तमी
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
एक
द्वि
बहु
प्रथमा
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
सम्बोधन
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
द्वितीया
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
तृतीया
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
चतुर्थी
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
पञ्चमी
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
षष्ठी
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
सप्तमी
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


अन्याः