ऋजीषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋजीषितः
ऋजीषितौ
ऋजीषिताः
सम्बोधन
ऋजीषित
ऋजीषितौ
ऋजीषिताः
द्वितीया
ऋजीषितम्
ऋजीषितौ
ऋजीषितान्
तृतीया
ऋजीषितेन
ऋजीषिताभ्याम्
ऋजीषितैः
चतुर्थी
ऋजीषिताय
ऋजीषिताभ्याम्
ऋजीषितेभ्यः
पञ्चमी
ऋजीषितात् / ऋजीषिताद्
ऋजीषिताभ्याम्
ऋजीषितेभ्यः
षष्ठी
ऋजीषितस्य
ऋजीषितयोः
ऋजीषितानाम्
सप्तमी
ऋजीषिते
ऋजीषितयोः
ऋजीषितेषु
 
एक
द्वि
बहु
प्रथमा
ऋजीषितः
ऋजीषितौ
ऋजीषिताः
सम्बोधन
ऋजीषित
ऋजीषितौ
ऋजीषिताः
द्वितीया
ऋजीषितम्
ऋजीषितौ
ऋजीषितान्
तृतीया
ऋजीषितेन
ऋजीषिताभ्याम्
ऋजीषितैः
चतुर्थी
ऋजीषिताय
ऋजीषिताभ्याम्
ऋजीषितेभ्यः
पञ्चमी
ऋजीषितात् / ऋजीषिताद्
ऋजीषिताभ्याम्
ऋजीषितेभ्यः
षष्ठी
ऋजीषितस्य
ऋजीषितयोः
ऋजीषितानाम्
सप्तमी
ऋजीषिते
ऋजीषितयोः
ऋजीषितेषु


अन्याः