ऋजीषिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋजीषिता
ऋजीषिते
ऋजीषिताः
सम्बोधन
ऋजीषिते
ऋजीषिते
ऋजीषिताः
द्वितीया
ऋजीषिताम्
ऋजीषिते
ऋजीषिताः
तृतीया
ऋजीषितया
ऋजीषिताभ्याम्
ऋजीषिताभिः
चतुर्थी
ऋजीषितायै
ऋजीषिताभ्याम्
ऋजीषिताभ्यः
पञ्चमी
ऋजीषितायाः
ऋजीषिताभ्याम्
ऋजीषिताभ्यः
षष्ठी
ऋजीषितायाः
ऋजीषितयोः
ऋजीषितानाम्
सप्तमी
ऋजीषितायाम्
ऋजीषितयोः
ऋजीषितासु
 
एक
द्वि
बहु
प्रथमा
ऋजीषिता
ऋजीषिते
ऋजीषिताः
सम्बोधन
ऋजीषिते
ऋजीषिते
ऋजीषिताः
द्वितीया
ऋजीषिताम्
ऋजीषिते
ऋजीषिताः
तृतीया
ऋजीषितया
ऋजीषिताभ्याम्
ऋजीषिताभिः
चतुर्थी
ऋजीषितायै
ऋजीषिताभ्याम्
ऋजीषिताभ्यः
पञ्चमी
ऋजीषितायाः
ऋजीषिताभ्याम्
ऋजीषिताभ्यः
षष्ठी
ऋजीषितायाः
ऋजीषितयोः
ऋजीषितानाम्
सप्तमी
ऋजीषितायाम्
ऋजीषितयोः
ऋजीषितासु


अन्याः