ऋच्छनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छनीया
ऋच्छनीये
ऋच्छनीयाः
द्वितीया
ऋच्छनीयाम्
ऋच्छनीये
ऋच्छनीयाः
तृतीया
ऋच्छनीयया
ऋच्छनीयाभ्याम्
ऋच्छनीयाभिः
चतुर्थी
ऋच्छनीयायै
ऋच्छनीयाभ्याम्
ऋच्छनीयाभ्यः
पञ्चमी
ऋच्छनीयायाः
ऋच्छनीयाभ्याम्
ऋच्छनीयाभ्यः
षष्ठी
ऋच्छनीयायाः
ऋच्छनीययोः
ऋच्छनीयानाम्
सप्तमी
ऋच्छनीयायाम्
ऋच्छनीययोः
ऋच्छनीयासु
 
एक
द्वि
बहु
प्रथमा
ऋच्छनीया
ऋच्छनीये
ऋच्छनीयाः
द्वितीया
ऋच्छनीयाम्
ऋच्छनीये
ऋच्छनीयाः
तृतीया
ऋच्छनीयया
ऋच्छनीयाभ्याम्
ऋच्छनीयाभिः
चतुर्थी
ऋच्छनीयायै
ऋच्छनीयाभ्याम्
ऋच्छनीयाभ्यः
पञ्चमी
ऋच्छनीयायाः
ऋच्छनीयाभ्याम्
ऋच्छनीयाभ्यः
षष्ठी
ऋच्छनीयायाः
ऋच्छनीययोः
ऋच्छनीयानाम्
सप्तमी
ऋच्छनीयायाम्
ऋच्छनीययोः
ऋच्छनीयासु


अन्याः