ऋच्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
द्वितीया
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
तृतीया
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
चतुर्थी
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
पञ्चमी
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
षष्ठी
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
सप्तमी
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
द्वितीया
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
तृतीया
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
चतुर्थी
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
पञ्चमी
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
षष्ठी
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
सप्तमी
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


अन्याः