उपनिषद् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उपनिषत् / उपनिषद्
उपनिषदौ
उपनिषदः
सम्बोधन
उपनिषत् / उपनिषद्
उपनिषदौ
उपनिषदः
द्वितीया
उपनिषदम्
उपनिषदौ
उपनिषदः
तृतीया
उपनिषदा
उपनिषद्भ्याम्
उपनिषद्भिः
चतुर्थी
उपनिषदे
उपनिषद्भ्याम्
उपनिषद्भ्यः
पञ्चमी
उपनिषदः
उपनिषद्भ्याम्
उपनिषद्भ्यः
षष्ठी
उपनिषदः
उपनिषदोः
उपनिषदाम्
सप्तमी
उपनिषदि
उपनिषदोः
उपनिषत्सु
 
एक
द्वि
बहु
प्रथमा
उपनिषत् / उपनिषद्
उपनिषदौ
उपनिषदः
सम्बोधन
उपनिषत् / उपनिषद्
उपनिषदौ
उपनिषदः
द्वितीया
उपनिषदम्
उपनिषदौ
उपनिषदः
तृतीया
उपनिषदा
उपनिषद्भ्याम्
उपनिषद्भिः
चतुर्थी
उपनिषदे
उपनिषद्भ्याम्
उपनिषद्भ्यः
पञ्चमी
उपनिषदः
उपनिषद्भ्याम्
उपनिषद्भ्यः
षष्ठी
उपनिषदः
उपनिषदोः
उपनिषदाम्
सप्तमी
उपनिषदि
उपनिषदोः
उपनिषत्सु