उपनिषद् - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
उपनिषत् / उपनिषद्
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचनम्
उपनिषदौ
त्यौ
युवाम्
आवाम्
त्ये
त्ये
पुष्करसदौ
विदी
प्रथमा  बहुवचनम्
उपनिषदः
त्ये
यूयम्
वयम्
त्याः
त्यानि
पुष्करसदः
विन्दि
सम्बोधन  एकवचनम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
सम्बोधन  द्विवचनम्
उपनिषदौ
पुष्करसदौ
विदी
सम्बोधन  बहुवचनम्
उपनिषदः
पुष्करसदः
विन्दि
द्वितीया  एकवचनम्
उपनिषदम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचनम्
उपनिषदौ
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
पुष्करसदौ
विदी
द्वितीया  बहुवचनम्
उपनिषदः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
पुष्करसदः
विन्दि
तृतीया  एकवचनम्
उपनिषदा
त्येन
त्वया
मया
त्यया
त्येन
पुष्करसदा
विदा
तृतीया  द्विवचनम्
उपनिषद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचनम्
उपनिषद्भिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचनम्
उपनिषदे
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
पुष्करसदे
विदे
चतुर्थी  द्विवचनम्
उपनिषद्भ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचनम्
उपनिषद्भ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
पुष्करसद्भ्यः
विद्भ्यः
पञ्चमी  एकवचनम्
उपनिषदः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
विदः
पञ्चमी  द्विवचनम्
उपनिषद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचनम्
उपनिषद्भ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचनम्
उपनिषदः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
पुष्करसदः
विदः
षष्ठी  द्विवचनम्
उपनिषदोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
पुष्करसदोः
विदोः
षष्ठी  बहुवचनम्
उपनिषदाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचनम्
उपनिषदि
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
पुष्करसदि
विदि
सप्तमी  द्विवचनम्
उपनिषदोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
पुष्करसदोः
विदोः
सप्तमी  बहुवचनम्
उपनिषत्सु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
पुष्करसत्सु
वित्सु
प्रथमा  एकवचनम्
उपनिषत् / उपनिषद्
त्यत् / त्यद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचनम्
पुष्करसदौ
प्रथमा  बहुवचनम्
पुष्करसदः
विन्दि
सम्बोधन  एकवचनम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
सम्बोधन  द्विवचनम्
पुष्करसदौ
सम्बोधन  बहुवचनम्
पुष्करसदः
विन्दि
द्वितीया  एकवचनम्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचनम्
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
द्वितीया  बहुवचनम्
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
तृतीया  एकवचनम्
पुष्करसदा
तृतीया  द्विवचनम्
उपनिषद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचनम्
उपनिषद्भिः
युष्माभिः
अस्माभिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचनम्
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
चतुर्थी  द्विवचनम्
उपनिषद्भ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचनम्
उपनिषद्भ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
पुष्करसद्भ्यः
विद्भ्यः
पञ्चमी  एकवचनम्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
पञ्चमी  द्विवचनम्
उपनिषद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचनम्
उपनिषद्भ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचनम्
त्यस्य
त्यस्याः
पुष्करसदः
षष्ठी  द्विवचनम्
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
षष्ठी  बहुवचनम्
उपनिषदाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचनम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
सप्तमी  द्विवचनम्
त्ययोः
पुष्करसदोः
सप्तमी  बहुवचनम्
उपनिषत्सु
त्येषु
युष्मासु
अस्मासु
पुष्करसत्सु
वित्सु