ईर्षितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षितव्या
ईर्षितव्ये
ईर्षितव्याः
सम्बोधन
ईर्षितव्ये
ईर्षितव्ये
ईर्षितव्याः
द्वितीया
ईर्षितव्याम्
ईर्षितव्ये
ईर्षितव्याः
तृतीया
ईर्षितव्यया
ईर्षितव्याभ्याम्
ईर्षितव्याभिः
चतुर्थी
ईर्षितव्यायै
ईर्षितव्याभ्याम्
ईर्षितव्याभ्यः
पञ्चमी
ईर्षितव्यायाः
ईर्षितव्याभ्याम्
ईर्षितव्याभ्यः
षष्ठी
ईर्षितव्यायाः
ईर्षितव्ययोः
ईर्षितव्यानाम्
सप्तमी
ईर्षितव्यायाम्
ईर्षितव्ययोः
ईर्षितव्यासु
 
एक
द्वि
बहु
प्रथमा
ईर्षितव्या
ईर्षितव्ये
ईर्षितव्याः
सम्बोधन
ईर्षितव्ये
ईर्षितव्ये
ईर्षितव्याः
द्वितीया
ईर्षितव्याम्
ईर्षितव्ये
ईर्षितव्याः
तृतीया
ईर्षितव्यया
ईर्षितव्याभ्याम्
ईर्षितव्याभिः
चतुर्थी
ईर्षितव्यायै
ईर्षितव्याभ्याम्
ईर्षितव्याभ्यः
पञ्चमी
ईर्षितव्यायाः
ईर्षितव्याभ्याम्
ईर्षितव्याभ्यः
षष्ठी
ईर्षितव्यायाः
ईर्षितव्ययोः
ईर्षितव्यानाम्
सप्तमी
ईर्षितव्यायाम्
ईर्षितव्ययोः
ईर्षितव्यासु


अन्याः