ईर्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ईर्षितव्यः
ईर्षितव्यौ
ईर्षितव्याः
सम्बोधन
ईर्षितव्य
ईर्षितव्यौ
ईर्षितव्याः
द्वितीया
ईर्षितव्यम्
ईर्षितव्यौ
ईर्षितव्यान्
तृतीया
ईर्षितव्येन
ईर्षितव्याभ्याम्
ईर्षितव्यैः
चतुर्थी
ईर्षितव्याय
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
पञ्चमी
ईर्षितव्यात् / ईर्षितव्याद्
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
षष्ठी
ईर्षितव्यस्य
ईर्षितव्ययोः
ईर्षितव्यानाम्
सप्तमी
ईर्षितव्ये
ईर्षितव्ययोः
ईर्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
ईर्षितव्यः
ईर्षितव्यौ
ईर्षितव्याः
सम्बोधन
ईर्षितव्य
ईर्षितव्यौ
ईर्षितव्याः
द्वितीया
ईर्षितव्यम्
ईर्षितव्यौ
ईर्षितव्यान्
तृतीया
ईर्षितव्येन
ईर्षितव्याभ्याम्
ईर्षितव्यैः
चतुर्थी
ईर्षितव्याय
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
पञ्चमी
ईर्षितव्यात् / ईर्षितव्याद्
ईर्षितव्याभ्याम्
ईर्षितव्येभ्यः
षष्ठी
ईर्षितव्यस्य
ईर्षितव्ययोः
ईर्षितव्यानाम्
सप्तमी
ईर्षितव्ये
ईर्षितव्ययोः
ईर्षितव्येषु


अन्याः