इन्धितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्धितव्या
इन्धितव्ये
इन्धितव्याः
सम्बोधन
इन्धितव्ये
इन्धितव्ये
इन्धितव्याः
द्वितीया
इन्धितव्याम्
इन्धितव्ये
इन्धितव्याः
तृतीया
इन्धितव्यया
इन्धितव्याभ्याम्
इन्धितव्याभिः
चतुर्थी
इन्धितव्यायै
इन्धितव्याभ्याम्
इन्धितव्याभ्यः
पञ्चमी
इन्धितव्यायाः
इन्धितव्याभ्याम्
इन्धितव्याभ्यः
षष्ठी
इन्धितव्यायाः
इन्धितव्ययोः
इन्धितव्यानाम्
सप्तमी
इन्धितव्यायाम्
इन्धितव्ययोः
इन्धितव्यासु
 
एक
द्वि
बहु
प्रथमा
इन्धितव्या
इन्धितव्ये
इन्धितव्याः
सम्बोधन
इन्धितव्ये
इन्धितव्ये
इन्धितव्याः
द्वितीया
इन्धितव्याम्
इन्धितव्ये
इन्धितव्याः
तृतीया
इन्धितव्यया
इन्धितव्याभ्याम्
इन्धितव्याभिः
चतुर्थी
इन्धितव्यायै
इन्धितव्याभ्याम्
इन्धितव्याभ्यः
पञ्चमी
इन्धितव्यायाः
इन्धितव्याभ्याम्
इन्धितव्याभ्यः
षष्ठी
इन्धितव्यायाः
इन्धितव्ययोः
इन्धितव्यानाम्
सप्तमी
इन्धितव्यायाम्
इन्धितव्ययोः
इन्धितव्यासु


अन्याः