इन्धितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
सम्बोधन
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
द्वितीया
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
तृतीया
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
चतुर्थी
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
पञ्चमी
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
षष्ठी
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
सप्तमी
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु
 
एक
द्वि
बहु
प्रथमा
इन्धितव्यः
इन्धितव्यौ
इन्धितव्याः
सम्बोधन
इन्धितव्य
इन्धितव्यौ
इन्धितव्याः
द्वितीया
इन्धितव्यम्
इन्धितव्यौ
इन्धितव्यान्
तृतीया
इन्धितव्येन
इन्धितव्याभ्याम्
इन्धितव्यैः
चतुर्थी
इन्धितव्याय
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
पञ्चमी
इन्धितव्यात् / इन्धितव्याद्
इन्धितव्याभ्याम्
इन्धितव्येभ्यः
षष्ठी
इन्धितव्यस्य
इन्धितव्ययोः
इन्धितव्यानाम्
सप्तमी
इन्धितव्ये
इन्धितव्ययोः
इन्धितव्येषु


अन्याः