आसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसितव्या
आसितव्ये
आसितव्याः
सम्बोधन
आसितव्ये
आसितव्ये
आसितव्याः
द्वितीया
आसितव्याम्
आसितव्ये
आसितव्याः
तृतीया
आसितव्यया
आसितव्याभ्याम्
आसितव्याभिः
चतुर्थी
आसितव्यायै
आसितव्याभ्याम्
आसितव्याभ्यः
पञ्चमी
आसितव्यायाः
आसितव्याभ्याम्
आसितव्याभ्यः
षष्ठी
आसितव्यायाः
आसितव्ययोः
आसितव्यानाम्
सप्तमी
आसितव्यायाम्
आसितव्ययोः
आसितव्यासु
 
एक
द्वि
बहु
प्रथमा
आसितव्या
आसितव्ये
आसितव्याः
सम्बोधन
आसितव्ये
आसितव्ये
आसितव्याः
द्वितीया
आसितव्याम्
आसितव्ये
आसितव्याः
तृतीया
आसितव्यया
आसितव्याभ्याम्
आसितव्याभिः
चतुर्थी
आसितव्यायै
आसितव्याभ्याम्
आसितव्याभ्यः
पञ्चमी
आसितव्यायाः
आसितव्याभ्याम्
आसितव्याभ्यः
षष्ठी
आसितव्यायाः
आसितव्ययोः
आसितव्यानाम्
सप्तमी
आसितव्यायाम्
आसितव्ययोः
आसितव्यासु


अन्याः