आसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसितव्यः
आसितव्यौ
आसितव्याः
सम्बोधन
आसितव्य
आसितव्यौ
आसितव्याः
द्वितीया
आसितव्यम्
आसितव्यौ
आसितव्यान्
तृतीया
आसितव्येन
आसितव्याभ्याम्
आसितव्यैः
चतुर्थी
आसितव्याय
आसितव्याभ्याम्
आसितव्येभ्यः
पञ्चमी
आसितव्यात् / आसितव्याद्
आसितव्याभ्याम्
आसितव्येभ्यः
षष्ठी
आसितव्यस्य
आसितव्ययोः
आसितव्यानाम्
सप्तमी
आसितव्ये
आसितव्ययोः
आसितव्येषु
 
एक
द्वि
बहु
प्रथमा
आसितव्यः
आसितव्यौ
आसितव्याः
सम्बोधन
आसितव्य
आसितव्यौ
आसितव्याः
द्वितीया
आसितव्यम्
आसितव्यौ
आसितव्यान्
तृतीया
आसितव्येन
आसितव्याभ्याम्
आसितव्यैः
चतुर्थी
आसितव्याय
आसितव्याभ्याम्
आसितव्येभ्यः
पञ्चमी
आसितव्यात् / आसितव्याद्
आसितव्याभ्याम्
आसितव्येभ्यः
षष्ठी
आसितव्यस्य
आसितव्ययोः
आसितव्यानाम्
सप्तमी
आसितव्ये
आसितव्ययोः
आसितव्येषु


अन्याः