आश्वत्थीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वत्थीयः
आश्वत्थीयौ
आश्वत्थीयाः
सम्बोधन
आश्वत्थीय
आश्वत्थीयौ
आश्वत्थीयाः
द्वितीया
आश्वत्थीयम्
आश्वत्थीयौ
आश्वत्थीयान्
तृतीया
आश्वत्थीयेन
आश्वत्थीयाभ्याम्
आश्वत्थीयैः
चतुर्थी
आश्वत्थीयाय
आश्वत्थीयाभ्याम्
आश्वत्थीयेभ्यः
पञ्चमी
आश्वत्थीयात् / आश्वत्थीयाद्
आश्वत्थीयाभ्याम्
आश्वत्थीयेभ्यः
षष्ठी
आश्वत्थीयस्य
आश्वत्थीययोः
आश्वत्थीयानाम्
सप्तमी
आश्वत्थीये
आश्वत्थीययोः
आश्वत्थीयेषु
 
एक
द्वि
बहु
प्रथमा
आश्वत्थीयः
आश्वत्थीयौ
आश्वत्थीयाः
सम्बोधन
आश्वत्थीय
आश्वत्थीयौ
आश्वत्थीयाः
द्वितीया
आश्वत्थीयम्
आश्वत्थीयौ
आश्वत्थीयान्
तृतीया
आश्वत्थीयेन
आश्वत्थीयाभ्याम्
आश्वत्थीयैः
चतुर्थी
आश्वत्थीयाय
आश्वत्थीयाभ्याम्
आश्वत्थीयेभ्यः
पञ्चमी
आश्वत्थीयात् / आश्वत्थीयाद्
आश्वत्थीयाभ्याम्
आश्वत्थीयेभ्यः
षष्ठी
आश्वत्थीयस्य
आश्वत्थीययोः
आश्वत्थीयानाम्
सप्तमी
आश्वत्थीये
आश्वत्थीययोः
आश्वत्थीयेषु


अन्याः