आश्वत्थीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वत्थीया
आश्वत्थीये
आश्वत्थीयाः
सम्बोधन
आश्वत्थीये
आश्वत्थीये
आश्वत्थीयाः
द्वितीया
आश्वत्थीयाम्
आश्वत्थीये
आश्वत्थीयाः
तृतीया
आश्वत्थीयया
आश्वत्थीयाभ्याम्
आश्वत्थीयाभिः
चतुर्थी
आश्वत्थीयायै
आश्वत्थीयाभ्याम्
आश्वत्थीयाभ्यः
पञ्चमी
आश्वत्थीयायाः
आश्वत्थीयाभ्याम्
आश्वत्थीयाभ्यः
षष्ठी
आश्वत्थीयायाः
आश्वत्थीययोः
आश्वत्थीयानाम्
सप्तमी
आश्वत्थीयायाम्
आश्वत्थीययोः
आश्वत्थीयासु
 
एक
द्वि
बहु
प्रथमा
आश्वत्थीया
आश्वत्थीये
आश्वत्थीयाः
सम्बोधन
आश्वत्थीये
आश्वत्थीये
आश्वत्थीयाः
द्वितीया
आश्वत्थीयाम्
आश्वत्थीये
आश्वत्थीयाः
तृतीया
आश्वत्थीयया
आश्वत्थीयाभ्याम्
आश्वत्थीयाभिः
चतुर्थी
आश्वत्थीयायै
आश्वत्थीयाभ्याम्
आश्वत्थीयाभ्यः
पञ्चमी
आश्वत्थीयायाः
आश्वत्थीयाभ्याम्
आश्वत्थीयाभ्यः
षष्ठी
आश्वत्थीयायाः
आश्वत्थीययोः
आश्वत्थीयानाम्
सप्तमी
आश्वत्थीयायाम्
आश्वत्थीययोः
आश्वत्थीयासु


अन्याः