आश्वत्थिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वत्थिकी
आश्वत्थिक्यौ
आश्वत्थिक्यः
सम्बोधन
आश्वत्थिकि
आश्वत्थिक्यौ
आश्वत्थिक्यः
द्वितीया
आश्वत्थिकीम्
आश्वत्थिक्यौ
आश्वत्थिकीः
तृतीया
आश्वत्थिक्या
आश्वत्थिकीभ्याम्
आश्वत्थिकीभिः
चतुर्थी
आश्वत्थिक्यै
आश्वत्थिकीभ्याम्
आश्वत्थिकीभ्यः
पञ्चमी
आश्वत्थिक्याः
आश्वत्थिकीभ्याम्
आश्वत्थिकीभ्यः
षष्ठी
आश्वत्थिक्याः
आश्वत्थिक्योः
आश्वत्थिकीनाम्
सप्तमी
आश्वत्थिक्याम्
आश्वत्थिक्योः
आश्वत्थिकीषु
 
एक
द्वि
बहु
प्रथमा
आश्वत्थिकी
आश्वत्थिक्यौ
आश्वत्थिक्यः
सम्बोधन
आश्वत्थिकि
आश्वत्थिक्यौ
आश्वत्थिक्यः
द्वितीया
आश्वत्थिकीम्
आश्वत्थिक्यौ
आश्वत्थिकीः
तृतीया
आश्वत्थिक्या
आश्वत्थिकीभ्याम्
आश्वत्थिकीभिः
चतुर्थी
आश्वत्थिक्यै
आश्वत्थिकीभ्याम्
आश्वत्थिकीभ्यः
पञ्चमी
आश्वत्थिक्याः
आश्वत्थिकीभ्याम्
आश्वत्थिकीभ्यः
षष्ठी
आश्वत्थिक्याः
आश्वत्थिक्योः
आश्वत्थिकीनाम्
सप्तमी
आश्वत्थिक्याम्
आश्वत्थिक्योः
आश्वत्थिकीषु


अन्याः