आश्वत्थिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
सम्बोधन
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
द्वितीया
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
तृतीया
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
चतुर्थी
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
पञ्चमी
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
षष्ठी
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
सप्तमी
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु
 
एक
द्वि
बहु
प्रथमा
आश्वत्थिकः
आश्वत्थिकौ
आश्वत्थिकाः
सम्बोधन
आश्वत्थिक
आश्वत्थिकौ
आश्वत्थिकाः
द्वितीया
आश्वत्थिकम्
आश्वत्थिकौ
आश्वत्थिकान्
तृतीया
आश्वत्थिकेन
आश्वत्थिकाभ्याम्
आश्वत्थिकैः
चतुर्थी
आश्वत्थिकाय
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
पञ्चमी
आश्वत्थिकात् / आश्वत्थिकाद्
आश्वत्थिकाभ्याम्
आश्वत्थिकेभ्यः
षष्ठी
आश्वत्थिकस्य
आश्वत्थिकयोः
आश्वत्थिकानाम्
सप्तमी
आश्वत्थिके
आश्वत्थिकयोः
आश्वत्थिकेषु


अन्याः