आशंसमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशंसमाना
आशंसमाने
आशंसमानाः
सम्बोधन
आशंसमाने
आशंसमाने
आशंसमानाः
द्वितीया
आशंसमानाम्
आशंसमाने
आशंसमानाः
तृतीया
आशंसमानया
आशंसमानाभ्याम्
आशंसमानाभिः
चतुर्थी
आशंसमानायै
आशंसमानाभ्याम्
आशंसमानाभ्यः
पञ्चमी
आशंसमानायाः
आशंसमानाभ्याम्
आशंसमानाभ्यः
षष्ठी
आशंसमानायाः
आशंसमानयोः
आशंसमानानाम्
सप्तमी
आशंसमानायाम्
आशंसमानयोः
आशंसमानासु
 
एक
द्वि
बहु
प्रथमा
आशंसमाना
आशंसमाने
आशंसमानाः
सम्बोधन
आशंसमाने
आशंसमाने
आशंसमानाः
द्वितीया
आशंसमानाम्
आशंसमाने
आशंसमानाः
तृतीया
आशंसमानया
आशंसमानाभ्याम्
आशंसमानाभिः
चतुर्थी
आशंसमानायै
आशंसमानाभ्याम्
आशंसमानाभ्यः
पञ्चमी
आशंसमानायाः
आशंसमानाभ्याम्
आशंसमानाभ्यः
षष्ठी
आशंसमानायाः
आशंसमानयोः
आशंसमानानाम्
सप्तमी
आशंसमानायाम्
आशंसमानयोः
आशंसमानासु


अन्याः