आशंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आशंसमानः
आशंसमानौ
आशंसमानाः
सम्बोधन
आशंसमान
आशंसमानौ
आशंसमानाः
द्वितीया
आशंसमानम्
आशंसमानौ
आशंसमानान्
तृतीया
आशंसमानेन
आशंसमानाभ्याम्
आशंसमानैः
चतुर्थी
आशंसमानाय
आशंसमानाभ्याम्
आशंसमानेभ्यः
पञ्चमी
आशंसमानात् / आशंसमानाद्
आशंसमानाभ्याम्
आशंसमानेभ्यः
षष्ठी
आशंसमानस्य
आशंसमानयोः
आशंसमानानाम्
सप्तमी
आशंसमाने
आशंसमानयोः
आशंसमानेषु
 
एक
द्वि
बहु
प्रथमा
आशंसमानः
आशंसमानौ
आशंसमानाः
सम्बोधन
आशंसमान
आशंसमानौ
आशंसमानाः
द्वितीया
आशंसमानम्
आशंसमानौ
आशंसमानान्
तृतीया
आशंसमानेन
आशंसमानाभ्याम्
आशंसमानैः
चतुर्थी
आशंसमानाय
आशंसमानाभ्याम्
आशंसमानेभ्यः
पञ्चमी
आशंसमानात् / आशंसमानाद्
आशंसमानाभ्याम्
आशंसमानेभ्यः
षष्ठी
आशंसमानस्य
आशंसमानयोः
आशंसमानानाम्
सप्तमी
आशंसमाने
आशंसमानयोः
आशंसमानेषु


अन्याः