आरडव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरडवः
आरडवौ
आरडवाः
सम्बोधन
आरडव
आरडवौ
आरडवाः
द्वितीया
आरडवम्
आरडवौ
आरडवान्
तृतीया
आरडवेन
आरडवाभ्याम्
आरडवैः
चतुर्थी
आरडवाय
आरडवाभ्याम्
आरडवेभ्यः
पञ्चमी
आरडवात् / आरडवाद्
आरडवाभ्याम्
आरडवेभ्यः
षष्ठी
आरडवस्य
आरडवयोः
आरडवानाम्
सप्तमी
आरडवे
आरडवयोः
आरडवेषु
 
एक
द्वि
बहु
प्रथमा
आरडवः
आरडवौ
आरडवाः
सम्बोधन
आरडव
आरडवौ
आरडवाः
द्वितीया
आरडवम्
आरडवौ
आरडवान्
तृतीया
आरडवेन
आरडवाभ्याम्
आरडवैः
चतुर्थी
आरडवाय
आरडवाभ्याम्
आरडवेभ्यः
पञ्चमी
आरडवात् / आरडवाद्
आरडवाभ्याम्
आरडवेभ्यः
षष्ठी
आरडवस्य
आरडवयोः
आरडवानाम्
सप्तमी
आरडवे
आरडवयोः
आरडवेषु


अन्याः