आरडवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरडवी
आरडव्यौ
आरडव्यः
सम्बोधन
आरडवि
आरडव्यौ
आरडव्यः
द्वितीया
आरडवीम्
आरडव्यौ
आरडवीः
तृतीया
आरडव्या
आरडवीभ्याम्
आरडवीभिः
चतुर्थी
आरडव्यै
आरडवीभ्याम्
आरडवीभ्यः
पञ्चमी
आरडव्याः
आरडवीभ्याम्
आरडवीभ्यः
षष्ठी
आरडव्याः
आरडव्योः
आरडवीनाम्
सप्तमी
आरडव्याम्
आरडव्योः
आरडवीषु
 
एक
द्वि
बहु
प्रथमा
आरडवी
आरडव्यौ
आरडव्यः
सम्बोधन
आरडवि
आरडव्यौ
आरडव्यः
द्वितीया
आरडवीम्
आरडव्यौ
आरडवीः
तृतीया
आरडव्या
आरडवीभ्याम्
आरडवीभिः
चतुर्थी
आरडव्यै
आरडवीभ्याम्
आरडवीभ्यः
पञ्चमी
आरडव्याः
आरडवीभ्याम्
आरडवीभ्यः
षष्ठी
आरडव्याः
आरडव्योः
आरडवीनाम्
सप्तमी
आरडव्याम्
आरडव्योः
आरडवीषु


अन्याः